B 135-39 Mahācampakanyāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/39
Title: Mahācampakanyāsa
Dimensions: 16.5 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2287
Remarks:


Reel No. B 135-39 Inventory No. 31637

Title Mahācampakanyāsa

Remarks ascribed to the Mahāmanūdbhavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.5 x 12.5 cm

Folios 8

Lines per Folio 11

Foliation figures in the lower right-hand margin of the verso

Scribe Ananta Nāṭekara

Date of Copying SAM (ŚS) 1765

Place of Deposit NAK

Accession No. 5/2287

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃm ||

asya śrīcaṃpakanyāsamahāmaṃtrasya (2) brahmaviṣṇumaheśvarā ṛṣaye namaḥ śirasi || ṛgyajuḥsāmātharvā(3)chaṃdāṃse (!) namaḥ mukhe || sṛṣṭisthitisaṃhārarūpiṇī gāyatrīsāvi(4)trīsarasvatir devatāyai namaḥ hṛdaye || oṃ tadbījāya namaḥ guhye ||

(5) bhargaśaktayeºº pādayoḥ || dhiyaḥ kīlakāyaºº sarvāṃge || mama caṃpa(6)kaṃ (!) nyāsasidhyarthe nyāsadhyānajape viniyogaḥ || (fol. 1r1–6)

End

sakṛ (!) dhyātvā caṃpakaṃ nyāsaṃ yaḥ ka(9)misamuddhimān (!)

sa eva sākṣāt (!) bhagavān brahmāviṣnu(!)trilocanaḥ ||

paramātmeti taṃ vipro (!) naṃdanti brahmavādibhiḥ ||

paramāpno(10)ti (!) taṃ prāhur brahmāviṣṇudayas (!) tathā ||

evaṃ nyāsaṃ prakurvāṇo ya(1)tra deśe sa tiṣṭhati || || (exp. 9b8–10t1)

Colophon

tatsad iti āgamasārokte mahāmanū(2)dbhavataṃtre brahmatattvamahācaṃpakanyāsaṃ saṃpūrṇṇaṃ || śrīgāyatrī(3)prīyatāṃ ||

śrīagninārāyaṇa prasan (!) || ||  (fol. 8v1–3)

<< after the colophon is written >>

śrīṃ ❁

(4) nāṭeśkara iti khyātaṃ (!) dāmodarasutena ca ||

nāmnānaṃtena (5) likhitaṃ paropakārārtha (!) pustakaṃ ||

kārttike śuklapakṣe ca (6) pauṇi(!)māsyenduvāsare ||

taddinaṃ likhitaṃ (!) nyāsaṃ śāko (7) vāṇarasādribhuḥ ||

datvā yaṃ pustakaṃ caiva deuskaropa(8)nāma ca ||

nāmnā harer (!) prakhyātaḥ lokamadhye ca śāstriṇā || (!) (fol. 8v3–8)

Microfilm Details

Reel No. B 135/39

Date of Filming 19-10-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 31-10-2007

Bibliography